SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [२५] दीप अनुक्रम [६५७] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२५], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः परायणत्वादवशः--परतन्त्रः प्रयाति, तद्यथा - गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेषूत्पद्यमानः पुनरगर्भाद्गर्भमेवमगर्भादगर्भम् एतच नरककल्पगर्भदुःखापेक्षायामभिहितम्, उत्पद्यमानदुःखापेक्षया विदमभिधीयते - जन्मन एकस्मादपरं जन्मांतरं व्रजति, तथा मरणं मारस्तस्मान्मारान्तरं व्रजति, तथा नरकदेश्यात् – श्वपाकादिवासाद्रत्नप्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुद्धृत्य सिंहमत्स्यादावृत्पद्य पुनरपि तीव्रतरं नरकान्तरं ब्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीपुंनपुंसकादीनि बहून्ययस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति । तथा स्तब्धचपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्प्रत्ययिकं' माननिमित्तं सावधं कर्म 'आधीयते' संबध्यते । नवममेतत्क्रियास्थानमाख्यातमिति ॥ Education Internationa अहावरे इसमे किरियद्वाणे मित्तदोसवत्तिएत्ति आहिज्जर, से जहाणामए केइ पुरिसे माईहिं वा पिती वा भाईहिं वा भइणीहिं वा भज्जाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेर्सि अन्नयरंसि अहालहूगंसि अवराहंसि सयमेव गरुयं दंड निवत्लेति, तंजहा - सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति, उसिणोद्गविय डेण वा कार्य ओसिंचिन्ता भवति, अगणिकाएणं कार्य उवष्टहिता भवति, जोसेण वा वेलेण वा णेत्तेण वा तयाइ वा [कण्णेण वा छियाए वा] लयाए वा (अन्नयरेण वा दवरण) पासाई उद्दालिता भवति, दंडेण वा अट्टीण वा मुट्टीण वा लेलूण वा कवालेण वा कार्य आउट्टिता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुण दसमा मित्रदोष - क्रिया आरभ्यते, For Park Use Only ~ 627 ~ arr
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy