________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१६], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१६]
दीप अनुक्रम [६४८]
सूत्रकृताओं सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामज्झयणे पण्णत्ते, तस्स णं अयम?
18२ क्रिया२ श्रुतस्क- इह खलु संजहेणं दुवे ठाणे एवमाहिजंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते व अणुवसंते चेव । स्थानाध्यन्धे शीला-18
तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयम? पपणते, इह खलु पाईणं यत्रयोदकीयावृत्तिः
वा ६ संगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया बेगे उच्चागोया वेगे णीयागोया वेगे शक्रिया॥३०॥ कायमंता वेगे हस्समंता वेगे सुवण्णा बेगे दुषपणा गे सुरूवा वेगे तुरूवा वेगे ॥ तेसिं च णं इमं एतारूवं स्थानानि
दंडसमादाणं संपेहाए तंजहा-णेरइएसु वा तिरिवखजोणिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥ तेसिं पि य णं इमाईतेरस किरियाठाणाई भवंतीतिमक्खायं, तंजहा अहादंडे १ अणहादंडे २हिंसादंढे ३ अकम्हादंडे ४ विट्ठीविपरियासियादंडे ५ मोसबत्तिए ६ अदिनादाणवत्तिए ७ अज्झत्थवत्तिए ८ माणवत्तिए १मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए १३ ॥ (मूत्रं १६)
सुधर्मस्वामी जम्यूस्खामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु क्रियाखानं नामाध्ययनं | | भवति, तस्य चायमर्थः-इह खलु 'संजूहेणीति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्य- ॥३०५॥ नयोः स्थानयोरेवमाख्यायन्ते, तद्यथा-धर्मे चैषाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेतं धर्म्य || विपरीतमधये, कारणशुद्धा च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम् , अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपश
मूल-सूत्रस्य आरम्भ:
~614~