SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१३] दीप अनुक्रम [६४५] सूत्रकृताङ्गे २ धुतस्क न्धे शीलाङ्कीयावृतिः ।।२९४ ॥ Education intam “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१३], निर्युक्ति: [१५७] - यिनो विदितवेद्या भवन्तीति ॥ साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेघावी' सश्रुतिक 'एतद्' वक्ष्यमाणं जा| नीयात्, तद्यथा बाह्यतरमेतत् यज्ज्ञातिसंबन्धनम् इदमेवान्यदुपनीततरम् - आसन्नतरं, शरीरावयवानां भिन्नातिभ्य आसन्नत रखात्, तद्यथा-हस्तौ ममाशोकपालसदृशौ तथा भुजौ करिकराकारों पर पुरंजयौ प्रणयिजनमनोरथपूरको शत्रुशतजीवितान्तकरौ यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमं यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरोति, याटको न तारगम्यस्येति भावः, एतच हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धिवेन विवक्षितं यत्किमपि वयसः परिणामात् कालकृतावस्थाविशेषात् 'परिजूरह'त्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरास्तां याति तस्मिंश्व प्रतिस मयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्भश्यति, तद्यथा-- आयुपः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीची मरणेन प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि -यौवनावस्थायाध्यवमाने शरीर के प्रतिक्षणं शिथिलीभवत्सु संधिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णाचचच्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीर्यति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम्- "वाल्य वृद्धिर्वयो मेधा सक्चक्षुः शुक्रविक्रमाः । दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥ १ ॥ तथा च विशिष्टवयोहान्या 'सुसंघितः' सुबद्धः संधिः - जानुरादिको 'विसंधिर्भवति' विगलितबन्धनो भवतीत्यर्थः तथा चलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां ?, तथा | चोक्तम्- "वलिसंततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः १ ॥ १२ ॥ " | तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसम्मतिरेतद्भावयेत्, तद्यथा--- For Fans Use Only मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~ 592~ a; १ पुण्डरीकाध्य० भिक्षुःपञ्च मः वैराग्य स्वरूपं ॥२९४॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy