________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [८], नियुक्ति: [१५७]
(०२)
seeseseseeees
प्रत
सूत्रांक
asiseas
महं पउमवरपोंडरीए बुइए, अन्नउत्थिया य खलु मए अप्पाहड्ड समणाउसो! ते चत्तारि पुरिसजाया बु. इया, धम्मं च खलु मए अप्पाहटु समणाउसो ! से भिक्खू बुइए, धम्मतित्थं च खलु मए अप्पाहहु समणाउसो! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहड समणाउसो! से सदे बुइए, निव्वाणं च खलु मए अप्पाहटु समणाउसो से उप्पाए बुइए, एवमेयं च खलु मए अप्पाहल समणापसो! से एपमेयं बुइयं ।। (सूत्रं)॥
लोकमिति मनुष्यक्षेत्रं, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योज्यं लोको मनुष्याधारस्तमात्मनि 'आहृत्य व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! श्रमण आत्मना वा-मयाऽहत्य न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता, तथा कर्म चाष्टप्रकारं, यदलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आह त्य अपाहृत्य वा, एतदुक्तं भवति-हे श्रमण ! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तसेनोपन्यस्त, कर्म चात्र दाष्टॉन्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, पदिका कामा-हळाल्पा मदनकामास्तु भोगास्तान् मयाऽऽत्मन्याहृत्य 'सेयः' कर्दमोऽभिहितः, यथा महति पङ्के निमनो दुःखेनात्मानमुद्धरत्येवं विषयेप्वप्यासको नात्मानमुद्धर्तमलमित्येतत्कदमविषययोः साम्बमिति, तथा 'जन' सामान्येन लोक, तथा जनपदे भवा जानपदा
विशिष्टायदेशोत्पन्ना गृह्यन्ते, ते चार्टूपविशतिजनपदोनवा इति, तांश्च समाश्रित्य मया दाान्तिकबेनाङ्गीकृत्य तानि बहूनि | 10 पावरपौण्डरीकाणि दृष्टान्तखेनाभिहितानि, तथा राजानमात्मन्याहस तदेकं पावरपौण्डरीकं दृष्टान्तलेनाभिहितं, तथापती
mer
दीप अनुक्रम [६४०]
329082908280
JABERatinintamational
wlanmiorary.org
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~553~