SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक दीप अनुक्रम [ सूत्रकृताने २ श्रुतस्क न्धे शीलाश्रीयायां वृत्ती ॥ २६८ ॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-] मूलं [-], निर्युक्ति: [१५७] Education intimatio - मया स्वसमयगुणव्यवस्थापनं, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति । उपक्रमानन्तरं निक्षेपः, स च नाम निष्पने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तत्रिक्षेपार्थं निर्युक्तिकदाह--'नाम' मित्यादि, पौण्डरीकस्य नाम स्थापनाद्रव्यक्षे| कालगणना संस्थान भाषात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह - 'जो' इत्यादि, यः | कचित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति- 'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' वेतपद्येषु वनस्पतिकायविशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्कारे, भावपौण्डरीकं लागमतः पौण्डरीकपदार्थ- ४ | ज्ञस्तत्र चोपयुक्त इति । एतदेव द्रव्ययौण्डरीकं विशेषतरं दर्शयितुमाह-'एगे' त्यादि, एकेन भवेन गतेनानन्तरभव एव पौण्डरी केषूत्पत्स्यते स एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यास नवमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेश विशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति, “भूतस्य भाविनो वा भावस्य हि कारणं तु यलोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ? ॥१॥” इति वचनात् इह च पुण्डरीककण्डरीकयो अत्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणत या शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डरीकमिति । तत्र च नरकवर्जासु तिसृष्वषि गतिषु | ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह - 'तेरिच्छिये 'त्यादि कण्ठ्या, तत्र तिर्यक्षु प्रधानस्य पौण्ड|रीकत्वप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो वलवर्णरूपादिगुणयुक्ता उरः परिसर्पेषु मणिफणिनो भुजपरिसर्पेषु नकुलादयः खचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावेन' प्रकृत्या लोकानुमतास्ते च पौण्डरीका इव प्रधाना भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह- 'अरिहंते' त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा For Parts Only मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र [०२ ], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'महत् एवं अध्ययन' शब्दयोः निक्षेपाः, प्रथम अध्ययन पौंडरिक' शब्दस्य अर्थ एवं द्रव्यादि भेदाः ~ 540 ~ १ पौण्ड रीकाध्य. पुण्डरीकनिक्षेपाः ॥२६८॥ p
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy