SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२७], नियुक्ति: [१३१] (०२) नियुत प्रत सूत्रांक ||२७|| सूत्रकृताङ्ग जातीयो यथाकालबादी यथाकालचारी च 'सम्यग्दृष्टिमान् यथावस्थितान् पदार्थान् अदधानो देशनां व्याख्यान वा कुर्वन् | १४ग्रन्थाशीलाङ्का-18/दृष्टिं सम्यग्दर्शनं 'न लूषयेत् न दूषयेत् , इदमुक्तं भवति-पुरुषविशेष शाला तथा तथा कथनीयमपसिद्धान्तदेशनापरि-ध्ययन, | हारेण यथा यथा श्रोतुः सम्यक्वं स्थिरीभवति, न पुनः शलोत्पादनतो दृष्यते, यश्चैवंविधः स 'जानाति अवबुध्यते 'भाषित प्ररूपयितुं 'समाधि सम्पगदर्शनज्ञानचारित्राख्यं सम्यक्त्तिव्यवस्थानारूयं वा तं सर्वज्ञोक्तं समाधि सम्यगवगच्छतीति ।। R॥२५॥ किंचान्यत्-'अलूसए' इत्यादि, सर्वज्ञोक्तमागमं कथयन् 'नो लूषयेत्' नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत् , ॥२५॥ तथा 'न प्रच्छन्नभाषी भवेत्' सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न मोपयेत् , यदिवा प्रच्छन्नं वाऽथे-15 मपरिणताय न भाषेत, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम्-"अप्रशान्तमती शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे ॥१॥" इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः खपरवायी कुर्वीतान्यथा वा सूत्रं तदर्थे वा संसाराभायी-प्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा मूत्रं न कर्तव्यमित्याह-परहितकरतः || शास्ता तसिन् शास्तरि या व्यवस्थिता भक्ति-बहुमानस्तया तद्भक्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधा खादित्येवं पर्यालोच्य वादं वदेत् , तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्खाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः 'प्रतिपादयेत्' प्ररूपयेन मुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति ॥ २६ ॥ अध्ययनोपसंहारार्थमाह-'स' सम्य-18| ॥२५॥ ग्दर्शनखालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः शुद्धम् अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्र-प्रवचनं यस्यासौ शुद्धसूत्रः, तथोषधानं तपश्चरणं यद्यस्य सूत्रसाभिहितमागमे तद्विद्यते यस्खासावुपधानवान् , तथा 'धर्म' श्रुतचारि-12 दीप अनुक्रम [६०६] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~506~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy