SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१६|| दीप अनुक्रम [५७२] सूत्रकृता शीलाङ्काचार्षीय तियुत ॥२३७|| “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१६], निर्युक्ति: [१२६] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - प्राप्तो भवतीति प्राक्तनेन संबन्धः, अन्यदपि मदस्थानमुद्घट्टयति- 'अथवे 'ति पक्षान्तरे, यो खल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति स चैवंभूतोऽन्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसइति निन्दति परिभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारका छुपकरणो त्पादको विद्यते, किमन्यैः खोदरभरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं 'बालमज्ञो' मूर्खप्रायोऽपरजनापवादं विदध्यादिति, ||१४|| तदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसदृशैर्भूयते यतोऽतः प्रज्ञामदो न विधेयो, न केवलमयमेव न विधेयः | अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तदर्शयितुमाह-प्रज्ञया तीक्ष्णया मदः प्रज्ञामदस्तं च तपोमदं च निश्येन | नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्ता तथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं मदं न कुर्यात्, तथा उच्चैर्गांचे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदं च नामयेदिति । आ- समन्ताज्जीवन्त्यनेनेत्याजीवः - अर्थनिचयस्तं गच्छति आश्रयत्यसावा जीवगः - अर्थमदस्तं च चतुर्थ नामयेत् चशब्दाच्छेपानपि मदानामयेत्, तनामनाच्चासौ 'पण्डित' तत्ववेत्ता भवति, तथाऽसावेव समस्तमदापनोदक उत्तमः पुद्गल - आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थः -- उत्तमोत्तमो - महतोऽपि महीयान् भवतीत्यर्थः ।। १५ ।। साम्प्रतं मदस्थानानामकरणीयत्वमुपदश्यपसंजिहीर्षुराह - 'एतानि' प्रज्ञादीनि मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय 'विचित्ति पृथकुर्यादात्मनोऽपनयेदितियावत्, धीः- बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति-अनु| तिष्ठन्ति, के एते ?-ये सुधीरः सुप्रतिष्ठितो धर्मः श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्याना Ja Eucation International For Parts Only ~478~ १३ याथा तथ्याध्य० ॥२३७॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy