SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [८], नियुक्ति : [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||८|| दीप अनुक्रम [५४२]] ఆ020120000000000 |न्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियखे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न कियामन्तरेण बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाये व्यत्यय एव-सक्रियत्वं तेषां खवाचा प्रतिपद्यते । तदेवं लोकायतिकाः सर्वाभावाभ्यु-18 पगमेन क्रियाऽभावं प्रतिपादयन्ति बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाचाक्रियामेवाभ्युपगमयन्तः खकीयागमश्रणयनेन चोदिताः सन्तः सम्मिश्रीभाव खवाचैव प्रतिपद्यन्ते, तथा सांख्याधाक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्प्रतिपादितं । यदिवा बौद्धादिः कश्चित्स्याद्वादिना सम्बग्घेतु दृष्टान्ताकुलीक्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थों यत्किश्चनभाषितया 'मुम्मुई होइ'ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाचा| यमों द्रष्टव्यः, तद्यथा-मुकादपि मूको मूकमको भवति, एतदेव दर्शयति-खाद्वादिनोक्तं साधनमनुवदितुं शीलमखेत्यनुवादी | तत्प्रतिषेधादननुवादी, सद्धेतुभियोकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षसाधनं तथापयित्वा च खपक्षं प्रतिपादयन्ति, तथथा-'इदम्' असदभ्युपगतं दर्शनमेकः पक्षोऽस्खेति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायि| तया निष्प्रतिवाध पूर्वापराविरुद्धमित्यर्थः, इदं चैवंभूतमपि सदि(त्कमि)त्याह-द्वौ पक्षावखेति द्विपक्ष-सप्रतिपक्षमनैकान्तिक पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथा च विरोधिवचनत्वं तेषां तथा पारदर्शितमेव, यदिवेदमस्मदीयं दर्शनं 8 द्वी पक्षावस्येति द्विपक्ष-कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणात् , तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहेव पुष्पकल्पां स्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतां वेदना | समनुभवन्तीति, एंवमन्यदपि कर्मोभयवेद्यमभ्युपगम्यते, तच्चेदं 'प्राणी प्राणिज्ञान' मित्यादि पूर्ववत् , तथेदमेकः पक्षोऽस्येत्येक ~435~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy