SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [३८...], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३८|| त्तियुतं खरूष दीप अनुक्रम [५३४] सूत्रकृताङ्ग 18| एवं यच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ मङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन |९| १२ समवशीलाका- गुणिताश्चतुरशीतिरिति, तथाचोक्तम्--"कालयदृच्छानियतिखभावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः ४ रणाध्य चाीयवृ खपरसंस्थाः ॥१॥" साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषबच्चेत्ये-18 क्रियादिवमभ्युपगमवतां सप्तपटिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भजकाः || वादिनां ॥२०९॥ संस्थायाः-सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्वयं-सन् जीवः को वेति ।। किं वा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति? किंवा तेन ज्ञातेन १२, सदसन् जीवः को वेत्ति? किंवा तेन ज्ञातेन! ३,॥ अबक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? ४, सदवक्तव्यो जीवः को वेत्ति किंवा तेन ज्ञातेन १५, असदवक्तव्यो। जीवः को वेत्ति ? किंवा तेन शातेन १६, सदसदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन १७, एवमजीवादिष्वपि । सप्त भङ्गकाः, सर्वेऽपि मिलिताखिषष्टिः, तथाऽपरेऽमी चखारो भङ्गकाः, तद्यथा--सती भावोत्पत्तिः को वेत्ति ? किं वाज्नया ज्ञातया? १, असती भावोत्पत्तिः को वेत्ति किं वाज्नया ज्ञातया? २, सदसती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? ३, अबक्तव्या भावोत्पचिः को वेत्ति किंवाऽनया ज्ञातया? ४, सर्वेऽपि सप्तपधिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भा-18 बोत्पत्ती न संभवतीति नोपन्यस्तम् , उक्तं च-"अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसट्टेधा-12॥२०९॥ ऽवाच्या च को चेति ॥१॥" इदानीं बैनयिकानां विनयादेव केवलात्परलोकमपीच्छता द्वात्रिंशदनेन प्रक्रमेण योज्याः, नद्य-18 प्रथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका SAREauratonintahariana | समवसरणस्य भेदा:, अक्रियावादीन: स्वरुपः, अज्ञानिकानाम स्वरुप: ~422~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy