________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [३४], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||३४||
दीप अनुक्रम [५३०]
अइमाणं च मायं च, तं परिन्नाय पंडिए । सबमेयं णिराकिच्चा, णिवाणं संधए मुणी ॥३४॥ संधए साहुधम्मं च, पावधम्मं णिराकरे । उवहाणवीरिए भिक्खू , कोहं माणं ण पत्थए ॥३५॥ जे य बुद्धा अतिकता, जे य बुद्धा अणागया। संति तेसिं पइटाणं, भूयाणं जगती जहा ॥३६॥ ग्रामधर्माः-शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेश्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामध्ये कुर्यात् तत् कुर्वत्र संयमानुष्ठाने परिव्रजेदि-| ति ॥ ३३ ॥ संयमविनकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायां, चशब्दादतिलोमं च, तमेवंभूतं कषायनातं संयमपरिपन्धिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूह निराकृत्य निर्वाणमनुसंधयेत् , सति च कषायकदम्बके न सम्यक संयमः सफलता प्रतिपद्यते, तदुक्तम्-"सामण्णमणुचरंतस्स, कसाया जस्स उकडा होति । मण्णामि उच्छुपुष्फ व, निष्फलं तस्स सामण्णं ॥१॥" तनिष्फलखे च न मोक्षसंभवः, तथा चोक्तम्-"संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् ।।18 मृत्यो! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् १ ॥१॥" इत्यादि । तदेवमेवंभूतकपायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया निर्वाणानुसंधानमेव श्रेय इति ।। ३४ ॥ किश्व-साधूनां धर्मः क्षान्त्यादिको द-10
१ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये श्वपुष्षभिप निष्फल तस्य धामण्यं ॥१॥
26testseeeee
FarPranaamsan thoonm
~415~