SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [२४], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२४|| दीप अनुक्रम [५२०] सूत्रकृताङ्ग आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च "सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीसा प्रकाम, ११ मार्गाशीलाका- व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभानं ध्ययने - चाीयवृ- ब्रजति मुनिगणः कृपवादिकायें ॥१॥" तदेवमुभयथापि भाषिते 'रजसः कर्मण 'आयो' लामो भवतीत्यतस्तमायं रजसो पतटागात्तियुतं | मौनेनानवधभाषणेन वा 'हित्या' त्यक्खा 'ते' अनवद्यभाषिणो 'निर्वाणं' मोक्षं प्राप्नुवन्तीति ।। २१ ॥ अपिच–निर्वतिनिर्वाणंग मौनादि. ॥२०॥ तत्परम-प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादिखेन प्रधानानित्येतदृष्टान्तेन दर्शयति-यथा 'नक्षत्राणाम्' अश्विन्यादीनां सौम्यखप्रमाणप्रकाशकबैरधिकश्चन्द्रमाः, एवं परलोकार्थिनां बुद्धानां मध्ये ये वर्गचक्रवर्तिसंपनि-1, दानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एवं प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधान-18 भावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'बुद्धा' अवगततत्वाः प्रतिपादयन्तीति, यसाच निर्वाण प्रधानं तसा-| कारणात् 'सदा' सर्वकालं यतः' प्रयतः प्रयत्नवा(पं०६०००)न् इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः "निवोणमभिसंधयेत्' निर्याणार्थ सर्वाः क्रियाः कुर्यादित्यर्थः ॥ २२॥ किञ्चान्वत्-संसारसागरस्रोतोभिर्मिध्यानकषायप्रमादादिकः। |'जामानानां तदभिमुखं नीयमानानां तथा खकर्मोदयेन निकृत्यमानानामशरणानाममुमतां परहितैकरतोऽकारणवत्सलस्तीथे-1181 |कृदन्यो वा गणधराचायोदिकस्तेषामाश्वासभूतं 'साधु शोभनं द्वीपमाख्याति, यथा समदान्तःपतितस्य जन्तोर्जलकल्लोलाकुलि-%॥२०॥ तस्य मुमूर्पोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथाभूतं 'दीप' सम्पग्दर्शनादिकं संसारभ्रIS मणविश्रामहेतुं परतीथिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठान प्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शना Intennational ~410~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy