SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२७], नियुक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||२७|| दीप अनुक्रम [४६३] होलावायं सहीवायं, गोयावायं च नो वदे । तुमं तुमंति अमणुन्नं, सबसो तं ण वत्तए ॥ २७॥ अकुसीले सया भिक्खू , णेव संसग्गियं भए । सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ ॥२८॥ यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तं च-"यणविहत्तीकुसलो वओगयं बहुविहं वियाणतो । दिवसपि भासमाणो साहू वयगुत्तय पत्तो ॥ १॥" यदिवा यत्रान्यः कश्चिद्रत्नाधिको भाषमाणस्तत्रान्तर एव8 | सथुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचो न 'वंफेजत्ति नाभिलपेत् , यद्वचनमुच्यमानं तथ्यमतध्यं ॥8 वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामक' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा |'न वफेजति' नाभिलपेत् , तथा 'मातृस्थान' मायाप्रधानं वचो विवर्जयेत् , इदमुक्तं भवति-परवचनबुद्ध्या गूढाचारप्रधानो। | भाषमाणोऽभाषमाणो वायदा वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा नैतद्वचः परात्मनोरुभयोर्वा बाधकमि-181 त्येवं प्राग्विचिन्त्य वचनमुदाहरेत् , तदुक्तम्-"पुर्वि बुद्धीऍ पेहिता, पच्छा वकमुदाहरे" इत्यादि ।।२५।। अपिच-सत्या असत्या सत्यामृषा असत्यामृपेत्येवंरूपासु चतसषु भाषासु मध्ये तत्रेयं सत्यामृपेत्येतदभिधाना तृतीया भाषा, सा च किश्चिन्मृषा | किश्चित्सत्या इत्येवंरूपा, तद्यथा--दश दारका अस्मिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभि | वन विभक्तिशालो बचोचतं बहुविध विजानन् । दिवसमपि भाषमाणः साधुर्यचन गुप्तिसम्प्राप्तः ॥ १॥ २ तहावि द.न.नि. ३० न्यदा वा प्रा। IS पूर्व धुज्या प्रेक्षयिला पवाद वाक्यमुदाहरेत् । Caeseseroesesesesecestracroecesen wwjanatarary.om ~369~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy