________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२६...], नियुक्ति: [१००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||२६||
चाीय
चियुत
दीप अनुक्रम [४३६]
सूत्रकृताङ्गं
णामंठवणाधम्मो दश्वधम्मो य भावधम्मो य । सचित्ताचित्तमीसगगिहत्वदाणे दवियधम्मे ॥१०॥ ९धोशीलाका- 18 नामस्थापनाद्रव्यभावभेदाचतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनारत्य शरीरभव्यशरीरव्यतिरिक्तो द्रुष्पधर्मः सचि-18 || ध्ययन.
चाचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्म:' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां
यो यस्य स्वभावः स तस्य धर्म इति, तथाहि-"गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सबदवाणं, नई अवगाह-10 ॥१७६॥ लक्खणं ।। १॥" पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रयाणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽयग-18
|न्तव्य इति, गृहखानां च यः कुलनगरप्रामादिधर्मो गृहखेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति, तथा | चोक्तम्-'अचं पानं च वखं च, आलयः शयनासनम् । शुश्रूषा बन्दनं तुष्टिः, पुण्यं नव विधं स्मृतम् ॥ १॥" भावधर्म
स्वरूपनिरूपणायाह-- IS लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो छ। दुविहोवि दुविहतिविहो पंचविहो होति णायव्यो ॥१०१॥
भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः-गृहस्थानों पाखण्डिकानां च, लोकोचरत्रिविधः-ज्ञानदर्शनचारित्रभेदात , तत्राप्याभिनियोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसावादनक्षायोपशमिकवेदकक्षा- || ॥१७६।। |यिकभेदात् पश्चविध, चारित्रमपि सामायिकादिभेदात् पञ्चधैव । गाथाऽक्षराणि खेवं नेयानि, तद्यथा-भावधर्मो लौकिकलो-| IS कोचरभेदाद्विधा, द्विविधोऽपि चार्य यथासङ्ग्वेन द्विविधतिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधा, लोकोचरो
e
teesesesectsekese
धर्मस्य निक्षेपा:, भाव-धर्मस्य निरुपणा
~356~