________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८], नियुक्ति: [३२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्' मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
In
सूत्रकृताङ्गंगाख्यैरेकादशभिर्गुणैर्गुणवत् , तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्या-18/१ समयाशीलाका
परिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् हुकम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभा- ध्ययने पचाीय
विकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः धइभिर्गुणैर्गुणवत् शब्दलिङ्गं चेति, एवमन्यैरपि । रसमयेषु त्तियुत
चावांका वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपश्चकोपन्यास इति ?, उच्यते, सांख्यादिभिर्हि प्रधानात्साहङ्कारिक IS तथा कालदिगात्मादिक चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकन्यतिरिक्तं नात्मादिकं किश्चिदभ्युपग
म्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ॥७॥ यथा चैतत् तथा दर्शयितुमाह-'एए पंच महन्भूया' इत्यादि, 'एतानि' अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यानि 'तेभ्यः' कायाकारपरिणतेभ्यः 'एक' कविचिद्रूपो भूताव्य|तिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थो|ऽस्तीत्येवमाख्यातवन्तस्ते, तथा(ते)हि एवं प्रमाणयन्ति-न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं
चात्र प्रत्यक्षमेव,नानुमानादिक,तनेन्द्रियेण साक्षादर्थस्य संबन्धाभावायभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे च चाधासं-18 PI भवे तल्लक्षणमेव दृषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम् - "हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रधानेन, ॥१५॥ | विनिपातो न दुलेभः ॥१॥" अनुमान चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंवन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति ।।
तस्मात्प्रत्यक्षमेवैकं प्रमाण, तेन च भूतव्यतिरिक्तस्वात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तेव कायाकारपरिणतेप्वभि। इति प्र. हरणमित्यर्थः ।
दीप अनुक्रम
eceaeesesesesesesese
~34~