________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [४], नियुक्ति: [९८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
सूत्रकृता शीलालाचार्यांयत्र
सूत्राक ||४||
चियुतं
॥१६९॥
दीप अनुक्रम [४१४]
नियुज्यन्ते, पशूना मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिमिः ॥१॥" इत्यादि ॥४॥ अधुना 'सत्य'मित्येतस्मूत्रपदं सूत्रस्पार्शिकया नियुक्तिकारः स्पष्टयितमाह
सत्थं असिमादीयं विजामते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसर्ग चेव ।। ९८॥ शस्त्र प्रहरणं तच असि:-खड्गस्तदादिक, तथा विद्याधिष्ठितं, मन्त्राधिष्ठितं देवकर्मकृतं-दिव्यक्रियानिष्पादितं, तब पञ्चविध,81 तद्यथा-पार्थिवं वारुणमानेयं वायव्यं तथैव यादिमिथं चेति । किश्चान्यत्
माइणो कटु माया य, कामभोगे समारभे । हंता छेत्ता पगम्भित्ता, आयसायाणुगामिणो॥५॥8 मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥६॥ 'माया' परवञ्चनादि(त्मि)का बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता माया:-परवञ्चनानि कृत्वा एकग्रहणे ताती| यग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान् इच्छारूपान् तथा भोगांव शब्दादिविषयरूपान् 'समारभन्ते' सेवन्ते पाठान्तरं वा 'आरंभाय तिवई' त्रिभिः मनोवाकायरारम्भार्थं वर्तते, बहून् जीवान् व्यापादयन् वान् अपध्वंसयन् आज्ञाप
S ॥१६९॥ यन् भोगार्थी विचोपार्जनार्थ प्रवर्तत इत्यर्थः, तदेवम् 'आत्मसातानुगामिनः स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धा कपा| यकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा 'हन्तारः प्राणिच्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकतेयितारः पृष्ठोदरादेरिति ॥ ५॥ तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशा'
190999999900
~342~