SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [९], नियुक्ति: [८५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||९|| चियुत ॥१४६॥ सूत्रकृता से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसे । ६ श्रीमहाशीलाकासुरालए वासिमुदागरे से, विरायए णेगगुणोववेए ॥९॥ वीरस्तुत्य. चायित् सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयते । से जोयणे णवणवते सहस्से, उडुस्सितो हेटु सहस्समेगं ॥१०॥ 'स' भगवान् 'वीर्येण' औरसेन चलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्श-18|| नो' मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगाना-पर्वताना सर्वेषां श्रेष्ठः-प्रधान तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, 18 तथा यथा 'सुरालयः' वर्गस्तनिवासिना 'मुदाकरों हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिमिर्गुणैरुपेतो 'विराजते शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एव|| मसावपि मेरुरिति ॥९॥ पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहस्राणां शतमुस्खेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डा, तपथा--भौम जाम्बूनदं पैडूर्यमिति, पुनरप्यसावे विशेष्यते-'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि | व्यवस्थितं वैजयन्तीकल्प-पताकाभूतं यस्य स तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ इति ॥१०॥ तथा वादि० प्र.। evecetectoesesesesesea दीप अनुक्रम [३६०] ॥१४६॥ ~296~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy