SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [१], मूलं [२७], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गं प्रत सूत्रांक शीळाकाचा-यवतियुतं ||२७|| ॥१३४॥ दीप अनुक्रम [३२६] अतीव प्रियमासीदित्येवं स्मरयिखा तप्तं पाय्यन्ते, ते च तप्तं त्रषु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उद्देशका- ५नरकविथोपसंहाराथमाह-'अप्पण' इत्यादि, 'इह' अस्मिन्मनुष्यभवे 'आत्मना परवश्चनप्रवृत्तेन खत एव परमार्थत आत्मानं वश्चयिता भत्यध्य. | 'अल्पेन' स्तोकेन परोपधातसुखेनात्मानं वश्चयिखा बहुशो भवानां मध्ये अधमा भवाधमाः-मत्स्यवन्धलुब्धकादीनां भवा- उद्देशः१ | स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराशुखखेन चावाप्प महाघोरातिदारुण नरकावासं 'तन्त्र' तसिन्मनुष्याः 'क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह'यथा' पूर्वजन्मसु यादग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तधा' तेनैव प्रकारेण 'से' तख नारकजन्तोः 'भारा' वेदनाः प्रादुर्भवन्ति खतः परत उभयतो वेति, तथाहि-मांसादाः खमांसान्येवामिना प्रताप्य भक्ष्यन्ते, तथा मांसर|सपायिनो निजपूयरुधिराणि तत्रपूणि च पाय्यन्ते, तथा मत्स्यपातकलुब्धकादयस्तथैव छिद्यन्ते भियन्ते यावन्मायेन्त इति, तथाऽनृतभाषिणां तत्मारयिखा जिज्ञाश्चेरिछयन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहिय-131 न्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिना च जन्मांतरखकृतक्रोधादिदुष्कृतसारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इतिकृखा मुष्टच्यते यथा वृत्तं कमें ताडगभूत एव तेषां तस्कर | मेविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत-अनार्या अनार्यकर्मकारिताद्धिंसानृतस्तेयादिभिराश्रवद्वार! 'कलुष' पापं | | 'समय' अशुभकर्मोपचयं कृखाते क्रूरकर्माणो 'दरभिगन्धे नरके आवसन्तीति संटकः, किम्भूताः ?-'इष्टै' शब्दादिभि-18| गा विपयैः 'कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विनमुक्ता नरके वसन्ति, यदिवा-यदर्थ कलुष समजेयन्ति तैमोतापुत्रकल-18. ~272~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy