SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [२९९ ] सूत्रकृताङ्कं शीलाङ्का चावट चियुतं ॥१२२॥ “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [-], मूलं [२२...], निर्युक्ति: [ ६६ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः नाम क्रियते, तद्यथा - स्वादयोऽष्टौ विभक्तयस्तिवादयश्थ, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते पुस्तक पत्रकादिन्यस्ता वा, द्रव्यविभक्तिर्जीवाजीवभेदाद् द्विधा, तत्रापि जीवविभक्तिः सांसारिकेतरभेदाद्विधा, तत्राप्यसांसारिकजीवविभक्तिद्रव्य कालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धा दिभेदात्पञ्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, | सांसारिक जीवविभक्तिरिन्द्रियजातिभव भेदात्रिधा, तत्रेन्द्रियविभक्तिः – एकेन्द्रिय विकलेन्द्रियपञ्चेन्द्रियभेदात्पश्चधा, जातिविभक्तिः पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षोढा, भवविभक्तिर्नारकतिर्यष्यनुष्यामर भेदाच्चतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विघा, तत्र रूपिद्रव्यविभक्तिचतुर्धा, तद्यथा— स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च, अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा - धर्मास्तिकायो धर्मास्तिकायस्स देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिमेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिचतुर्धा, तद्यथा— स्थानं दिशं द्रव्यं खामितं चाश्रित्य तत्र स्थानाश्रयणादूर्ध्वाधस्तिर्यग्विभागव्यवस्थितो लोको वैशाखस्थानस्यपुरुष इव कटिस्थकरयुग्म देव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रसप्रभाद्याः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पाव कीर्णक वृत्तत्र्य त्रचतुरस्रादिनरकस्वरूपनिरूपणं, तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रघातकीखण्डकालोद समुद्रेत्यादि द्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तखरूपनिरूपणं, ऊर्ध्वलोकविभक्तिः सौधर्माद्या उपर्युपरि व्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तव्यस्रचतुरस्रादिविमानखरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरा ca Internationa १ इति प्र० । 'विभक्ति' पदस्य निक्षेपा: For Penal Use On ~ 248~ ५ नरकवि भक्त्यध्य. उद्देशः १ ॥१२२॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy