________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -1, मूलं [-], नियुक्ति: [२२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्रांक
दो चेव सुयक्खंधा अज्झयणाईच हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंग ॥२२॥ द्वावत्र श्रुतस्कन्धौ, प्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति-प्रथमाध्ययने चलारो द्वितीये त्रयस्तृतीये चखारः एवं चतुर्थपञ्चमयोह्रौं द्वौ तथैकादशस्खेकसरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमऊं, पत्रिंशत्पदसहस्रपरिमाणमित्यर्थः ॥ २२ ॥ साम्प्रतं, सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्ननिक्षेपाभिधित्सयाऽऽहनिक्खेवो गाहाए चउब्धिहो छविहो य सोलससु । निक्खेवो य सुयंमि य खंधे य चउब्धिहो हो ॥२३॥ इहायश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं पोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रच्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतच, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृखा, नोआगमतस्तु त्रिधा-शशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च"सत्तरतरू विसमे ण से हया ताण छह णह जलया । गाहाए पच्छद्धे भेओ छहोति इककलो ॥१॥” इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात् , तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्विदमेव गाथाख्यमध्ययनम् , आगमैकदेशवादस । पोडशकस्यापि नामस्थापनाद्रग्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नाम
१ सप्त तरवः (.चतुर्मात्रा गणाः ) अध्मः (गुरुः ) विषमे न (जगणः,) तस्याघातकास्तासां षष्ठे नहौ ( चतुर्लषवः) जो वा । गाथायाः पश्चार्थे भेदः षष्ठ Oil एकल इति ॥१॥
दीप
Feeeeeees
eeeeeeeeeeeeeeeesea ecene
अनुक्रम
A
asurary.com
श्रुतस्कन्ध एवं अध्ययनस्य निरुपणं
~19~