SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [१२], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१२|| 99999990saerce दीप किश्चना एवमभ्युपगम कसा यूयं भुङ्ग्वं 'पात्रेषु' कांस्यपाच्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच तत्परिग्रहोऽवश्यंभावी, ॥ तथाऽऽहारादिषु मूर्छा कुरुध्यमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच 'ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभावीति, तमेव दर्शयति—यच्च गृहस्थैर्बीजोदकाद्युपमर्दैनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्योदेशकादि 'यस्कृतं' यन्निष्पादितं | तदवश्यं युष्मत्परिभोगायावतिष्ठते । तदेवं गृहस्थगृहे सद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्पैरेव वैयावृत्त्यं कारयन्तो । यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्चेति ॥ १२॥ किश्चान्यत्--- लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंट्टइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ तत्तेण अणुसिट्रा ते, अपडिन्नेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥ योऽयं षड्जीवनिकायविराधनयोद्दिष्टभोजितेनाभिगृहीतमिथ्यारष्टितया च साधुपरिभाषणेन च वीवोऽमितापः-कर्मबन्धरूपस्तेनोपलिप्ताः-संवेष्टितास्तथा 'उजिमय'ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोदेशकादिभोजिखात तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेपिखात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तद्दोपाभिधित्सयाऽऽह-यथा 'अरुषः व्रणस्वातिकण्डूयित-नखैविलेखनं न श्रेयोन शोभनं भवति, अपि वपराध्यति-तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रमझापादन, तसंबन्धमान परिग्रहत्वाभ्युपगमान, अन्वधा निर्मू धर्मापकरणपरणापतेः अनुक्रम [२१५] ~ 187~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy