________________
आगम
(०२)
प्रत
सूत्रांक
॥६॥
दीप
अनुक्रम [२०९ ]
सूत्रकृता
शीलाङ्काचार्यीयचियुतं
॥९०॥
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [६], निर्युक्ति: [ ५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपि खेवं मन्यन्ते - किमपरमत्रासाकं भविष्यति ?, यदि परं मरणं स्वात् तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम्- “विशरारुभिर विनश्वरमपि चपैलः स्थास्नु वाञ्छतां | विशदम् । प्राणैर्वदि शूराणां भवति यशः किं न पर्याप्तम् १ ॥ १ ॥ " ॥ ६ ॥ तदेवं सुभटदृशन्तं प्रदर्श्य दान्तिकमाहएवं समुट्टिए भिक्खू, वोसिज्जाऽगारबंधणं । आरंभं तिरियं कट्टु, अत्तत्ताए परिवए ॥ ७ ॥ तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतर ते समाहिए ॥ ८ ॥ यथा सुभटा ज्ञाता नामतः कुलतः शीर्यतः शिक्षातश्च तथा सन्नद्धबद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनो न पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक् संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम् "कोई माणं च मायं च, लोहं पंचिंदियाणि य । दुज्जयं चैवमप्पाणं, सतमध्ये जिए जियं ॥ १ ॥ " किं कृता समुत्थित इति दर्शयति- 'व्युत्सृज्य' त्यक्ता 'अगारबन्धनं' गृहपाशं तथा 'आरम्भ' सावधानुष्ठानरूपं 'तिर्यकृत्वा' अपहत्य आत्मनो भाव आत्मत्खम्-अशेषकर्मकलङ्करहितत्वं तस्मै आत्मलाय, यदिवा - आत्मा-मोक्षः संयमो वा तद्भावस्तस्यैतदर्थं परि— समन्ताद्रजेत् संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥ ७ ॥ निर्युक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम्, इदानीं पैरवादिवचनं द्वितीयमर्थाधिकारमधिकृत्याह- 'त' मिति साधुम् 'एके' ये १] क्रोधः मानव माया व लोभः पवेन्द्रियाणि च । दुर्जये चैवात्मनां सर्वमात्मनि जिते जितम् ॥ १ ॥ २ तयित्वा प्र०३ परिवादि० प्र० ।
Education International
For Park Use Only
~ 184~
३ उपसगोध्य०
उद्देशः ३
॥ ९० ॥