________________
आगम
(०२)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम
[१४४]
सूत्रकृताङ्गं शीलाङ्का
चायतियुतं
॥ ७१ ॥
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [२], निर्युक्तिः [ ४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [ ०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वंदे ॥ १ ॥ तृतीयपादस्य पाठान्तरं वा 'उहुं तिरियं अहे तहा' ऊर्ध्वमिति - सौधर्मादिषु, तिरियमिति – तिर्यक्लोके, अध | इति-भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ॥ २ ॥ पुनरप्युपदेशान्तरमधिकृत्याहअग्गं वणिएहिं आहियं, धारंती राईणिया इहं । एवं परमा महवया, अक्खाया उ सराइभोयणा ॥३॥ जे इह सायाणुगा नरा, अज्झोववन्नाकामेहिं मुच्छिया ।
praणेण समं पगभिया, न वि जाणंति समाहिमाहितं ॥ ४ ॥
'अर्थ' वर्ष प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् 'आहितं' ढौकितं राजानस्तत्कल्पा ईश्वरादयः 'इह' अस्मिन्मनुष्यलोके 'धारयन्ति' विनति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः 'आख्यातानि' प्रतिपादितानि नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजन विरमणषष्ठानि साधवो विभ्रति, तुशब्दः पूर्वरत्वेभ्यो महाव्रतरत्नानां विशेषापादक | इति, इदमुक्तं भवति यथा प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरलानामपि महासत्त्वा एव साधवो भाजनं नान्ये | इति ॥ ३ ॥ किञ्च ये नरा लघुप्रकृतयः 'इह' अस्मिन् मनुष्यलोके सातं- सुखमनुगच्छन्तीति सातानुगाः – सुखशीला ऐहिकामुष्मिकापाय भीरवः समृद्धिरससाता गौरवेषु 'अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूच्छिता' कामोत्कटतृष्णाः कृपणो- दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्भिता' धृष्टतां गताः, यदिवा - किमनेन
Ecation International
For Park Use Only
~146~
२ बैतालीयाध्य०
उद्देशः ३
॥ ७१ ॥
or