________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [३२], नियुक्ति: [४४]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
छायिनो 'विरता' पापेभ्यः कर्मभ्यः सन्तस्तीर्णा महौधम्' अपारं संसारसागरमैवमाख्यातं मया भवतामपरैश्च वीर्थकृद्भिरन्ये-11२ वैतालीपाम् , इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३२ ॥ वैतालीयस्य द्वितीयोद्देशकः समाप्तः॥२॥
याध्य उद्देशः३
प्रत सूत्रांक ||३२||
शीलाका- चार्थीयचियुतं ॥७ ॥
॥ अथ वैतालीयाध्ययनस्य तृतीयोद्देशकस्य प्रारम्भः ॥
दीप
अनुक्रम
[१४२]
रseeces
उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः-इहानन्तरोदेशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीपहाः समुदीरचतस्तत्सहन विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाऽज्ञानोपचितख कर्म-18 णोऽपचयो भवतीति, स च परीषहसहनादेवेत्यतः परीषहाः सोढच्या इत्यनेन संवन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रसंवुडकम्मस्स भिक्खुणो, जं दुक्खं पुटुं अबोहिए।तं संजमओऽवचिजई, मरणं हेच्च वयंति पंडिया ॥१॥ जे विन्नवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया।तम्हा उद्दति पासहो, अदक्खु कामाइ रोगवं ॥२॥ १ज तिरिय अहे तहा इति पा.
॥७०
SAREarathimithiMond
अत्र द्वितीय-अध्ययनस्य तृतीय उद्देशकस्य आरम्भ:
~144~