________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२], नियुक्ति: [४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२||
2998
दीप
यथा उरगः खां सर्च अवश्य परित्यामाहवात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजा-अष्टप्रकार कर्म तदकषायिलेन परित्यजतीति, एवं कपायाभावो हि कर्माभावस कारणमिति 'संख्याय' ज्ञाला 'मुनि:' कालत्रयवेदी 'न मायति' मदं न याति, मदकारणं दर्शयति-'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदखानानि गृह्यन्त इति, 'माहण'त्ति साधुः, पाठान्तरं वा 'जे विउत्ति यो विद्वान्-विवेकी स जातिकुललामादिमिः न मायतीति, न केवलं स्वतो
मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति-'अर्थ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि'त्ति &| निन्दा अन्येपामतो न कार्येति, 'मुणी न मजई' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन नियुक्तिकदाह
तवसंजमणाणेसुषि जद माणो वजिओ महेसीहिं । अत्तसमुक्करिसत्धं किं पुण हीला उ अन्नेसि ॥४॥ जह ताव मिजरमओ, पडिसिद्धो अट्ठमाणमहणेहिं । अविसेसमयहाणा परिहरिपब्वा पयसेणं ॥ ४४ ॥ 'वयालियस्स णिजुत्ती सम्मत्ता' तपःसंयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम्-उत्सेकार्थ यः प्रवृत्तो मानः यद्यसावपि तापद। | 'वर्जितः' त्यक्तो 'महर्षिभिः' महामुनिभिः, किंपुननिन्दाऽन्येषां न त्याज्येति । यदि तावनिर्जरामदोऽपि मोक्षकगमनहेतुः | प्रतिषिद्धः 'अष्टमामथनैः अर्हद्भिरवशेषाणि तु 'मदस्थानानि जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्तव्यानीति गाथाद्वयार्थः ॥ ४३-४४ ॥१॥ साम्प्रतं परनिन्दादोषमधिकृत्याह-'जो परिभवई' इत्यादि, यः कचिदविवेकी 'परिभवति अवज्ञयति, 'परं जनं' अन्य लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते'
निर्जराविशेषणम् ।
अनुक्रम [११२]
Gee
~125~