SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [१४], नियुक्ति: [४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्ग शीलाका- पापीय- चियुत प्रत सूत्रांक ||१४|| 4.A उदयः दीप इत्यादि, 'धूत्वा' विधूय 'कुलिय' कडणकृतं कुष्यं 'लेपवत्' सलेप, अयमत्रार्थः-यथा कुड्यं गोमयादिलेपेन सलेप जाध-81२ वैतालीयमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्देहं 'कर्शयेत्' अपचितांसशोणितं विदध्यात्, तदपचयाच कर्मणोऽपचयो भवतीति भावः, तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षण बजेत्, अहिंसाप्रधानो भवेदित्यर्थः | अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीपहोपसर्गसहनलक्षणश्च धर्मों 'मुनिना' सर्वशेन 'प्रवेदितः। कथित इति ॥ १४ ॥ किञ्चसउणी जह पंसुगुंडिया,विहुणिय धंसयई सियं रय। एवं दविओवहाणवं,कम्मं खवह तवस्सिमाहणे॥१५॥ | उट्ठियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं । डहरा वुड्डा य पत्थए,अवि सुस्सेण यतं लभेज णो१६ | 'शकुनिका' पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचिता सती अङ्ग 'विधूय' कम्पयित्वा तद्रजः 'सितम्' 8 8 अक्बद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भथ्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम् अनशनादिकं तपः तदस्खास्तीत्युपधानवान् , स चैवम्भूतः 'कर्म ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधुः 'माहणति मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥१५॥ अनुकूलोपसर्गमाह-'उहिये'त्यादि, अगार ॥५॥ गृहं तदस नास्तीत्यनगारा तमेवम्भूतं संयमोत्थानेनैषणां प्रत्पुत्थित-प्रवृत्त, श्राम्यतीति श्रमणरतं, तथा 'स्थानस्थितम्' उत्त-। रोत्तरविशिष्टसंयमस्थानाध्यासिनं 'तपखिनं विशिष्टतपोनिष्टसदेहं तमेवम्भूतमपि कदाचित् 'डहरा' पुत्रनप्त्रादयः 'वृद्धाः पि अनुक्रम [१०२] ~120 ~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy