SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [११], नियुक्ति: [४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||११|| दीप स्त्रकृतानंजययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा। अणुसासणमेव पक्कमे, वीरोहिं संमं पवेइयं ॥११॥ २ वैतालीशीलाविरया वीरा समुट्टिया, कोहकायरियाइपीसणा।पाणे ण हणंति सबसो, पावाओ विरयाऽभिनिव्वुडा १२६ याध्य चायव उद्देशः१ त्तियुत 18|| स्वल्पं जीवितमवगम्य विषयांध क्लेशपायानवबुख्य छिच्चा गृहपाशवन्धनं 'यतमानः' यनं कुर्वन् प्राणिनामनुपरोधेन 'विहर। ॥५७॥ 18|| उयुक्तविहारी भव, एतदेव दर्शयति–'योगवानिति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणवः मक्ष्माः प्राणा:-प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्दैन 'दुस्तरा' दुर्गमा इति, अनेन ईयर्यासमितिरुपक्षिप्ता, अस्थाश्चोपलक्षणार्थवाद अन्याखपि समितिषु सततोपयुक्तेन भवितव्यम् , अपिच 'अनुशासनमेव' यथा- गममेव सूत्रानुसारेण संयमं प्रति कामेत् , एतच्च सर्वेरेव 'वीरैः' अर्हद्भिः सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति ॥ ११॥ अथ | क एते वीरा इत्याह–'विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः, सम्पगारम्भपरित्यागेनोस्थिताः समुत्थिताः, ते एवम्भूताच 'क्रोधकातरिकादिपीषणाः तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका-माया | तद्ग्रहणालोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः, तत्पीपणा:-तदपनेतारः, तथा 'प्राणिनों' जीवान् सूक्ष्मेतरभेदभिबान् 'सर्वशो' मनोवाकायकर्मभिः 'न अन्ति' न व्यापादयन्ति, 'पापाच' सर्वतः साक्यानुष्ठानरूपाद्विरताः-नित्तास्ततश्च ॥५७॥ | 'अभिनिवृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाभिनिर्वृत्ता इव अभिनिर्वृत्ताः-मुक्ता इव द्रष्टव्या इति ॥ १२॥ पुनरप्युपदेशान्तरमाह skseseseatsectstosaecse अनुक्रम [९९] Receaerse ~118~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy