SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [गाथा-२], नियुक्ति: [३५] (०२) मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गं प्रत शीलाङ्काचाीयवृ सूत्रांक त्तियुत ||२|| ॥४८॥ दीप eesesesesesesesercedeceae | संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रजिता अपि सन्तः कर्तव्यैर्गृहस्खेभ्यो न भियन्ते, गृहस्था इस समया० तेऽपि सर्वावस्थाः पञ्चमूनाग्यापारोपेता इत्यर्थः ॥ १॥ एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तदर्शयितुमाह--'' उद्देशः४ पाखण्डिकलोकमसदुपदेशदानाभिरतं 'परिज्ञाय' सम्यगवगम्य यथैते मिथ्याखोपहतान्तरात्मानः सद्विवेकशन्या नात्मने हिता-1 कृत्योपदे शवि० यालं नान्यसै इत्येवं पर्यालोच्य भावभिक्षुः संयतो 'विद्वान् विदितवेद्यः तेषु 'न मूर्छयेत्' न मायं विदध्यात , न तैः।। सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थानानामन्यतमेनाप्युत्से-18 | कमकुर्वन् तथा 'अप्रलीनः' असंबद्धस्तीथिंकेषु गृहस्थेषु पार्श्वस्वादिषु वा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् | 'मुनिः' जगत्रयवेदी 'यापयेद् आत्मानं वर्तयेत् , इदमुक्तं भवति-तीथिकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण | | तथा भावतस्तेष्यप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्र प्रशंसा परिहरता मुनिनाऽऽत्मा यापयितव्य इति ।।२।। किमिति ते || तीर्थिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसिमाहियं । अपरिग्गहा अणारंभा, भिखू ताणं परिवए ॥३॥ | 13 ॥४८॥ कडेसु घासमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥४॥ सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूछीवन्तः सपरिग्रहाः, तथा सहारम्भेण-17 जीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौदेशिकादिभोजिखात्सारम्भाः-तीर्थिकादयः, सपरिग्रहारम्भकलेनैव अनुक्रम [७७] धन ~ 100~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy