SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२६], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत अध्ययनं १ सूत्रांक श्रीआचा- रावृत्तिः (शी०) उद्देशकः३ [२६] दीप अनुक्रम [२७]] ततश्च कथमिव नादत्तादानं स्यात्, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगो- दानादिव्यवहारखुट्यति, त्रुव्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यदुःखितं स्वयं न भवति दासीबलीवर्दादिवत् , न चान्येषां दुःखोपत्तेः कारणं हलखगादिवत्, एतव्यतिरिक्त दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च-“यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकर धर्मकृते | तद्भवेद्देयम् ॥१॥" इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्पराह कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए (२७ सू०) . ___ अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्तं एवमाहुः-यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्यागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं पातुम्' अभ्यवर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय | उपभोगोऽभ्यनुज्ञातो भवति, तथाहि-आजीविकभस्मस्नाय्यादयो बदन्ति-पातुमस्माकं कल्पते न स्नातुं वारिणा, शा-15 क्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूपा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्खभण्टकादिप्रक्षालनामिका घा, एवं स्नानादि-| शीचानुष्ठाथिनां नास्ति कश्चिदोष इति ॥ एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीम्बिमोह्य किं कुर्वन्तीत्याह-- ॥४७॥ wwwandltimaryam अप्काय सम्बन्धे अन्य मत ~98~23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy