SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७९] दीप अनुक्रम [१३.... ५४० ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४२४ ॥ "आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः ) श्रुतस्कंध [२. ], चुडा [३], अध्ययन [ - ], उद्देशक [-], मूलं [ १७९ ], निर्युक्ति: [ ३४१] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Jan Estication Intimatinal - दीवेहिं दोहि य समुदेहिं सन्नीणं पंचिदियाणं पलत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणे । तभ णं समणे भगवं महावीरे पव्यइए समाणे मित्तनाई सयणसंबंधिवग्गं पंडिविसज्जे, २ इमं एयारूवं अभिग्गाहं अभिगिन्छ - पारस वासाई बोसटुकाए चियत्तदेद्दे जे केइ उवसग्गा समुप्पांति, तंजहा - दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि अहिआसइस्सामि, तओ णं स० भ० महावीरे इमं एयावं अभिग्गहूं अभिगिण्डित्ता वोसिट्टचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगामं समणुपत्ते, तओ णं स० भ० म० बोसिद्वचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं बिहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुक्तीए समिईए गुत्तीए तुट्टीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुचिमग्गेणं अप्पाणं भावेमाणे विहरइ, एवं वा विहरमाणस्स जे केइ उवसग्गा समुप्पयंति - दिव्या वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाढले अव्वहिए अद्दीणमाणसे तिविह्मणवयणकायगुत्ते सम्मं सहइ खमइ तितिक्खइ अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहा रेणं विरमाणस्स बारस वासा वीइकंता तेरसमस्स य वासस्स परियाए बट्टमाणस्स जे से गिम्हाणं दुबे मासे उत् क्ले वसाहसुद्धे तस्स णं वेसाहसुद्धस्त दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं ह्त्युत्तराहिं नक्खणं जोगोवगएणं पाईंणगामिणीए छायाए वियत्ताए पोरिसीए जंमियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहाबइस्स कटुकरणंसि उडुंजाणूअहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालकक्वस्स अदूरसामंते उकुडुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छणं भत्तेणं अपाणणं सुकन्या For Parts Onl ~853~# श्रुतस्कं० २ चूलिका ३ भावनाध्य. ॥ ४२४ ।। www.india.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy