SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९, गाथा-१...११], नियुक्ति : [३४१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१७९+ गाथा 6*36***%*%*XXSXX सिर आउजं चउम्बिई बहुविहीयं । वाइंति तस्य देवा बहूहिं आनट्टगसएहि ॥ ११॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढ़मे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुरुवएणं दिवसेणं विजएणं गुहुत्तेणं इत्युत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए विदयाए पोरिसीए छटेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयामुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनियेसस्स मज्झमजोणं निगच्छा २ जेणेव नायसंडे उजाणे तेणेव उवागच्छइ २ ईसि रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणिय २ चंदष्पर्भ सिषियं सहस्सवाहिणि ठवेद २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पञ्चोयरर २ सणियं २ पुरस्थाभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ, तओ णं वेसमणे देवे भतुव्यायपडिओ भगवओ महावीरस्स हंसलक्षणेणं पडेणं आभरणालंकार पडिच्छइ, तओ णं समणे भगवं महावीरे वाहिणणं दाहिणं वामेणं वाम पंचमुहियं लोयं करेइ, तओ णं सके देविंदे देवराया सभणस्स भगवओ महावीरस्स जन्नवायपटिए यइरामएणं थालेण केसाई पढिच्छा २ अणुजाणेसि भंतेत्तिक? खीरोयसागरं साहरइ, तओ णं समणे जाव लोयं करिता सिद्धाणं नमुकार करेइ २ सब मे अकरणिजं पावकम्मतिकटू सामाइयं चरित्तं पडिक्जाइ २ देवपरिसं च मणुषपरिसं च आलिक्वचित्तभूयमिव ठवेइ-दिव्यो मणुस्सपोसो तुरियनिनाओ य सकवयणेणं । खिप्पामेव निलुको जाहे पडिवनइ चरितं ॥१॥ पडिवजितु चरितं अहोनिसं सव्वपाणभूयहियं । साहट्ट लोमपुलया सत्वे देवा निसामिति ।। २ ॥ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खोवसमियं चरित्तं पडिवनस्स मणपजवनाणे नामं नाणे समुष्पन्ने अडाइजेहि दीप अनुक्रम [५१३... ५४०] wwwandltimaryam ~852~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy