SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन -1, उद्देशक [-1, मूलं [१७९], नियुक्ति: [३४१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१७९] दीप समुदएणं सयाई २ जाणविमाणाई दुरूहति सया० दुरूहित्ता अहाबायराई पुग्गलाई परिसाउंति २ अहासुहमाई पुग्गलाई परियाईति २ उड़े उप्पयंति उड़े उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए दिवाए देवगईए अहे णं ओवयमाणा २ तिरिएणं असंखिजाइंदीवसमुदाई वीइकममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छति २ जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए तेणेव शत्ति वेगेण ओवइया, तो णं सके देविदे देवराया सणिय २ जाणविमाणं पट्टवेति सणिय २ जाणविमाणं पद्ववेत्ता सणिय २ जाणविमाणाभी पचोरहद सणियं २ एगंतभवकमइ एगतमवकमित्ता मया वेउबिएणं समुग्घाएणं समोहणइ २ एग महं नाणामणिकणगरवणभत्तिचित्तं सुभं चार कंतरूवं देवच्छंदर्य वितब्बइ, तस्स णं देवच्छंदयस्स बहुममसभाए एग मई सपायपीद नाणामणिकणयरवणभत्तिचित्तं सुभं चारुकतरूवं सीहासणं विउव्वद, २ जेणेव समणे भगवं महावीरे ते. णेव उवागच्छद २ समर्ण भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेए २ समणं भगवं महावीरे बंदर नमसइ २ समण भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छद सणियं २ पुरस्थाभिमुहं सीहासणे निसीयावेइ सणिय २ निसीयाविसा सयपागसहस्सपागेहि तिलेहि अभंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मजावेइ २ जस्स णं मुझ सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ २ ईसि निस्सासवायवोझ बरनवरपट्टणुमायं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्म हंसलक्षणं पट्टजयलं निवंसावेद २ हार अहार उरत्वं नेवत्थं एगावलि पालंबसुत्तं पट्टमउहरयणमालाउ आविधावेइ आविधावित्ता गंथिमवेढिमपूरिमसंघाइमेणं अनुक्रम [५१३... ५४० wwwandltimaryam ~850~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy