SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], अध्ययन [-], उद्देशक [-], मूलं [१७९, गाथा-१...६], नियुक्ति: [३४१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक श्रीआचारागावृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. [१७९+ गाथा१...६] ॥४२२॥ दीप अनुक्रम [५१३... ५४०] हित्ता भत्तं पञ्चक्खायंति २ अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किया तं सरीरं विष्पजहित्ता अचुए कप्पे देवताए उववन्ना, तो णं आउक्खएणं भव० ठि० चुए चदत्ता महाविदेहे वासे चरमेणं उस्मासेणं सिझिसति बुझिासंति मुचिस्संति परिनिब्वाइसंति सब्बदुक्खाणमंतं करिस्संति (सू० १७८) । तेणं कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वते विदेहे विदेह दिन्ने विदेहजचे विदेहसूमाले तीसं वासाई विदेसित्तिकट्ठ अगारमज्झे बसित्ता अम्मापिऊहिं कालाएदि देवलोगमणुपत्तेहिं समत्चपदने चिचा हिरनं चिचा मुवन्नं चिचा पलं चिचा वाहणं चिचा धणकणगरयणसंतसारखावइज बिच्छवित्ता बिम्गोवित्ता विस्साणित्ता दायारेसुण दाइत्ता परिभाइत्ता संवच्छर दलदत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स गं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तरा. जोग० अभिनिक्समणाभिपाए यावि हुत्था, संवच्छरेण होहिइ अमिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुष्वसूरामओ ॥११॥ एगा हिरनकोडी अद्वेच अणूणगा सयसहस्सा । सूरोदयमाईयं दिनइ जा पायरामुत्ति ॥ २॥ तिन्नेव य कोढिसया अद्वासीईच हुंति कोडीजो । असिई च सबसहस्सा एवं संवच्छरे दिन्नं ॥ ३ ॥ घेसमणकुंडधारी देवा लोगतिया महिडीया । बोहिति य तित्वयरं पन्नरसमु कम्मभूमीसु ॥ ४ ॥ भमि य कप्पमी बोद्धथ्या कणहराइणो मज्झे । लोगतिया विमाणा अहसु वत्या असंखिज्जा ॥ ५ ॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । सबजगज्जीबहियं अरिहं ! तित्थं पचत्तेहि ॥ ६॥ तओ णं समणस्स भ० म० अभिनिक्षमणामिप्पायं जाणित्ता भवणवइवाजो०विमाणवासिणो देवा य देवीभो य सएदि २ रूबेहिं सएहिं २ नेवत्थेहिं सए०२ विधेहिं सब्बिडीए सबजुईए सम्वबल ॥४२२॥ wwwandltimaryam ~849~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy