________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [१], मूलं [१५६], नियुक्ति: [३१९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रुतस्कं०२ चूलिका १ अवग्र०७ उद्देशः १
सूत्रांक
[१५६]
दीप अनुक्रम
श्रीआचा- पिछज्जा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उबनिमंतिजा, नो व णं परमडियाए ओगिव्हिय २ रावृत्तिः
उवनि० ॥ (सू० १५६) (शी०) स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च-पर्यालोच्य यतिविहारयोग्य क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च|
याच्यस्तं दर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र 'समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् | ॥४०३॥
'अनुज्ञापयेत्' याचेत, कथमिति दर्शयति-'काम'मिति तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते ! 'अ-1 हालंद'मिति यावन्मानं कालं भवाननुजानीते 'अहापरिन्नायति यावन्मात्रं क्षेत्रमनुजानीपे तावन्मानं कालं तावन्मानं |च क्षेत्रमाश्रित्य वयं वसाम इति यावत् , इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिका:-साधवः |समागमिष्यन्ति एतायन्मात्रमवग्रहिष्यामस्तत ऊर्व बिहरिष्याम इति ॥ अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहे स साधुः किं पुनः कुर्यादिति दर्शयति-ये तत्र केचन प्राघूर्णकाः 'साधर्मिकाः' साधवः 'साम्भोगिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः 'उपागच्छेयुः अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना |
परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद् , यथा-गृदाह्रीत यूयमेतन्मयाऽऽनीतमशनादिकं क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत् , किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा- से आगंतारेसु वा ४ आव से कि पुण तत्थोग्गहंसि एवोग्गहियसि जे तत्थ साहम्मिा अन्नसंभोरमा समणुना उबाग
[४९०
॥४०३॥
JainEducatinintamathima
wwtanditaram
~811~#