________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [७], उद्देशक [-], मूलं [१५५], नियुक्ति: [३१९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१५५]
दीप अनुक्रम [४८९]
श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा 'अकिञ्चनः' न विद्यते किमष्यस्वेत्यकिशनो, निष्परिग्रह इत्यर्थः, तथा 'अपुत्रः स्वजनबन्धुरहितो, निर्मम इत्यर्थः, एवम् 'अपशु द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतनतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्त-12 शोधनमात्रमपि परकीयमदत्तं न गृहामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्त्रमणत्वं | निराकृतं भवति, स चैर्वभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्राम वा याबदाजधानी वा नैव स्वयमदत्तं गृहीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयात् , यैर्वा साधुभिः सह सम्यक् प्रनजितस्तिष्ठति वा तेषामपि सम्बन्ध्यु-|
पकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षाकल्पादि, यदिदाचा कारणिका कचित्कुणदेशादावतिवृष्टिसम्भवाच्छनकमपि गृह्णीयाद् यावचमच्छेदनकमध्यननुज्ञायाप्रत्युपेक्ष्य च ना
वगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किन
से मि० आगंतारेसु वा ४ अणुवीइ उग्गई जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिए ते उपगई अणुनविजा-काम खलु आउसो०! अहालंदं अहापरिन्नायं वसामो जाच आउसो! जाव आउसंतस्स लग्गदे जाव साहम्मिया एइतावं सगई उग्गिण्डिस्सामो, तेण पर विहरिस्सामो ॥ से किं पुण तत्वोग्गइंसि एवोगहियंसि जे तत्थ साइम्भिया संभोश्या समणुना चवाग
आ.सु.६०
JAIRELicatunintimathura
wwwandltimaryam
~810~#