________________
आगम
(०१)
प्रत
सूत्रांक
[१५४]
दीप
अनुक्रम [४८८]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४०१ ॥
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ६ ], उद्देशक [१] मूलं [ १५४ ], निर्युक्तिः [३१५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात्, तदभावेऽन्यत्र वा छायागर्त्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुचेदिति । तथा स भिक्षुरुद्कार्द्रादेः पतब्रहस्यामर्जनादि न कुर्यादीपच्छुष्कस्य तु कुर्यादिति पिण्डार्थः ॥ किच-स भिक्षुः कचिद् गृहपतिकुलादौं गच्छन् सपतद्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥ २-१-६ ॥
in Estication Intl
- রবণ
For Pantry Use Onl
~807~#
श्रुतस्कं० २ चूलिका १ पात्रैष० ६ उद्देशः २
॥ ४०१ ॥
www.anditary.org