SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [६], उद्देशक [२], मूलं [१५२], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रांक [१५२] दीप अनुक्रम [४८६] श्रीआचा- पात्रैषणया पात्रमन्विषन्तं साधु प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममितिश्रुतस्क०२ रावृत्तिः तथा-स नेता तं साधुमेवं ब्रूयाद् , यथा-रिक्त पात्रं दातुं न वर्तत इति मुहूर्त्तकै तिष्ठ त्वं यावदशनादिकं कृत्वा पाचकं चूलिका १ (शी०) भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृह्णीयात्तथा- पात्रैष०६ |ऽऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्यमिति ॥ षष्ठस्या- उद्देशः २ ध्यवनस्य प्रथमोद्देशकः परिसमातः ॥२-१-६-१॥ उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यादस्योद्देशकस्वेदमादिसूत्रम् से मिक्सू वा २ गाहावद्वकुलं पिंड. पविढे समाणे पुब्वामेव पेहाए पडिग्गाहर्ग अवटु पाणे पमज्जिय रयं तमे सं० गाहावई० पिंड निक्स०प०, केवली०, आउ०! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियावजिजा, अह मिक्खूणं पु० जं पुल्चामेव पेहाए पडिमाई अवहहु पाणे पमजिय रयं तओ सं० गाहावइ निक्समिज का २॥ (सू० १५३) स भिक्षुहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतम्रह, तत्र च यदि प्राणिनः पश्येत्तत-10 स्तान 'आहृत्य' निष्कृप्य त्यक्त्वेत्यर्थः, तथा प्रमृज्य च रजस्ततः संयत एवं गृहपतिकुलं प्रविशेद्वा निष्कामेद्धा इत्येषो-18 पि पाचविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति ॥ ४०० पात्र प्रत्युपेक्ष्य पिण्डो माह्य इति ।, अप्रत्युपेक्षिले तु कर्मबन्धो भक्तीत्याह-केवली ज्याद् यथा कर्मोपादानमेतत् , यथा | wwwanditimaryam | प्रथम चूलिकाया: षष्ठं-अध्ययनं “पात्रैषणा", दवितीय-उद्देशक: आरब्ध: ~805-2
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy