________________
आगम (०१)
प्रत
सूत्रांक
[ १५२ ]
दीप
अनुक्रम [४८६]
श्रीआचाराङ्गवृत्तिः
(ft)
॥ ३९९ ॥
"आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः )
श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ६ ], उद्देशक [१] मूलं [१५२ ], निर्युक्तिः [ ३१५ ] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Etication Infamational
-
याणि वा उपाया० तंबपाया सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा. सेलपा० चम्मपा० अन्नयराई वा तह० विरूवरूवाएं महद्वणमुलाई पायाई अफासुबाई नो० ॥ से मि० से जाई पुण पाया० विरुव० महद्भणबंधणाई, सं०-अवबंधणाणि वा जाव चम्मबंधणाणि वा अन्नयराई तप्प महद्धणबंधणाई अफा० नो प० ॥ इथेयाई आयतणाई उबाइकम्म अह भिक्खू जाणिना चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा से मिक्खू० उद्दिसिय २ पायं जाएना, तंजहा - अलाउबपायं वा ३ तह० पायं सयं वाणं जाइला जान पडि० पढमा पढिमा १ अहावरा० से० पेहाए पायं जाइजा, तं० गाहावई वा कम्मकरी वा से पुव्वामेव आलोइला, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं० –लाउयपायें वा ३, तह० पायं सयं वा जाब पडि०, दुवा] पडिमा २ अह० से मि० से जं पुण पाये जाणिजा संगइयं वा वेजइयंतियं वा तप० पायं सयं वा जाव पडि०, तथा पडिमा ३ । अहावरा चउत्था पडिमा से भि० उज्झियधम्मियं जाएजा जावने बहुवे समणा जाव नावकंति तह० जाएजा जाव पडि०, चउत्था पडिमा ४ । इथेश्याणं चउण्डं पडिमार्ण अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासिता परो वइजा, आउ० स० ! एज्जासि तुमं मासेण वा जहा बत्थेसणाए, से णं परो नेता ब०आ० भ० ! आहारेयं पायं तिल्लेण वा घ० नव० बसाए वा अभंगित्ता वा तद्देव सिणाणादि तद्देव सीओदुगाई कंदाई तहेव || से णं परो ने० आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उबकरेंसु वा उबक्खडें वा, तो ते वयं आउसो ० सपाणं सभोवणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिने समणस्स नो सुदु
!
For Parts Onl
~803~#
श्रुतस्कं० २ चूलिका १ पात्रैष० ०६ उद्देशः १
॥ ३९९ ॥