SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३९ ] दीप अनुक्रम [४७३] “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ४ ], उद्देशक [२] मूलं [ १३९ ], निर्युक्तिः [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः वा, एयप्पारं असाव जाव भासिज्जा, एवं रुवाई किण्देचि वा ५ गंधाई सुरमिगंधित्ति वा २ रसाई तित्ताणि वा ५ साई कक्खाणि वा ८ ।। (सू० १३९) भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तथथा - शोभनः शब्दोऽशोभनो वा माङ्गलिकोडमानलिको वा, इत्ययं न व्याहर्त्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा--'सुसद्द'ति शोभनशब्द शोभनमेव ब्रूयाद्, अशोभनं स्वशोभनमिति । एवं रूपादिसूत्रमपि नेवम् ॥ किञ्च - Estication Intimational से मिक्यू बा० बंता कोहं च माणं च मायं च लोभं च अणुवीर निद्वाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाप संजए भासं भासिना ५ ।। एवं खलु० सया जइ (सू० १४०) तिबेमि ॥ २-१-४-२ ॥ भाषाऽध्ययनं चतुर्थम् ॥ २-१-४ ॥ स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत्, तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्यं २-१-४ समाप्तमिति ॥ For Parts Only ~788~# *x*x*x www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy