________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११४], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[११४]]
दीप अनुक्रम [४४८]
से भिक्खू वा० गामाणुगार्म दूइजमाणे पुरओ जुगमायाए पेहमाणे वठ्ठण तसे पाणे उद्धट्ट पाद रीजा साहट्ट पार्य रीइजा वितिरिच्छ वा कटू पायं रीइजा, सइ परकमे संजयामेव परिकमिजा नो उजुर्व गरिछना, तओ संजयामेव गामाणुगाम दूजिजा ।। से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि चा बी० हरि० उदए वा महिआ वा अविद्वत्थे सइ परकमे जाच नो उज्जुयं गच्छिज्जा, तओ संजया० गामा० दूइजिज्जा ।। (सू० ११४) स भिक्षुर्यावद् प्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं' चतुर्हस्तप्रमाणं शकटोर्द्धिसंस्थितं भूभागं पश्यन् गच्छेत् , तत्र च पथि दृष्ट्वा 'सान् प्राणिनः' पतङ्गादीन 'उद्धट्टत्ति पादमुवृत्त्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत् , एवं |
संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत् , है तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् , अयं चान्यमार्गाभावे विधिः, सति स्वन्यस्मिन् पराक्रमे-मनमार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति ॥ से इत्यादि, उत्तानार्थम् ॥ अपि च
से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से विरूवरूवाणि पचंतिगाणि दसुगाययाणि भिलक्खूणि अणायरियाणि दुसअप्पाणि दुप्पन्नवणिजाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाडे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवजिजा गमणाए, केवली वूया आयाणमेचं, तेणं वाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकट्ट वं भिक्तुं अकोसिज वा जाव उहविज वा वत्थं प० के० पाय० अपिछदिन या भिंदिन वा अवहरिज वा परिढविज
***5*25*35*9005
walpatnamang
~758~#