SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११२], नियुक्ति: [३१२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारामवृत्तिः (शी०) ॥ ३७६ ॥ श्रुतस्क०२ चूलिका १ ईयष० ३ उद्देशः १ सूत्रांक [११२] दीप अनुक्रम [४४६] हित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र च ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे चोपागमिष्यन्ति, एवं च तत्रात्याकीणों वृत्तिः, वर्तन-वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानवहिर्गमनकार्येषु जनसङ्क- लत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावञ्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विध्यादिति । एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ॥ साम्प्रतं गतेऽपि वर्षा- काले यदा यथा च गन्तव्यं तदधिकृत्याह अह पुणेवं जाणिजा-पत्तारि मासा वासावासाणं वीइकता हेमंताण य पंचदसरायकप्पे परिखुसिए, अंतरा से मग्गे बहुपाणा जाब ससंताणगा नो जत्य बहवे जाव उवागमिस्संति, सेवं नया नोगामागुगाम दूइजिजा ।। अह पुणेवं जाणिजा चत्तारि मासा कापे परिवुसिए, अंतरा से मग्गे अप्पंडा जाव ससंताणगा बह जत्थ समण उवागमिस्संति, सेवं नशा तओ संजयामेव० दूइजिज ॥ (सू० ११३) अधैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृटकालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं, तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राहाणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेय, तत ऊ यथा तथाऽस्तु न स्थेयमिति । एवमेतद्विपर्ययसूत्रमयुक्तार्थम् ॥ इदानी मार्गयतनामधिकृत्याह ॥३७६॥ wwwandltimaryam ~757~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy