SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ६९ ] दीप अनुक्रम [ ४०३ ] श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३६३ ॥ “आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६९], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः : पशालिन वा विज्झविज्ज वा, अह भिक्खू उचावयं मणं नियंछिज्जा, एए खलु अगणिकार्य उ० वा २ मा वा उ० पजा किंतु वामा वा प०, विज्झबिंदु वा मा वा वि०, अह भिक्खूर्ण पु० जं तहपगारे उ० नो ठाणं वा ३ इजा || (सू० ६९ ) एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुच्चावचमनः सम्भवप्रतिपादकं सूत्रं सुगमम् ॥ अपि चआयाणमेवं भिक्खु गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइरस कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णेसु वा सुवष्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पात्राणि वा हारे वा अद्धहारे वा एगावली वा क-गावली वा मुतावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव० एरि सिया वा सानो वा एरिसिया इय वा णं बूया इय वा णं मणं साइना, अह भिक्खूणं पु० ४ जं सहपगारे उबस्सए नो० ठा० ॥ ( सू०७० ) गृहस्यैः सह संबसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा - अलङ्कारजातं दृष्ट्वा कन्यकां वालङ्कृतां समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात्, तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः, तत्र गुणो-रसना हिरण्यं दीनारादिद्रव्यजातं त्रुटितानिमृणालिकाः प्रालम्ब:-आप्रदीपन आभरणविशेषः, शेषं सुगमम् ॥ किञ्च -. आयाणमेयं भिक्खु गाहावहिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओ वा गाहावइधूयाओ वा गा० सुहाओ या गा० धाईओ वा गा० दासीओ वा गा० कम्मकरीओ वा वासिं च णं एवं वृत्तपुब्वं भवइजे इमे भवंति समणा Estication mainl For Pantry Use Onl ~731~# श्रुतस्कं० २ चूलिका १ शय्यैष० २ उद्देशः १ | ॥ ३६३॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy