________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६५], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
-
प्रत
श्रीआचारावृत्तिः (शी०)
%A5
॥३६१
[६५
दीप अनुक्रम [३९९]
से मिक्सू पा० से जं० पुण उवस्मयं जा० अस्संजए मिक्खुपडियाय खुडियाओ दुवारियाओ महल्लियाओ कुजा, जहा श्रुतस्क०२ पिंडेसणाए जाव संधारगं संथारिजा बहिया वा निनक्खु तहप्पगारे उवस्सए अपु० नो ठाणं०३ अह पुणेवं पुरि- चूलिका १ संतरकडे आसेविए पडिलेहित्ता २ तओ संजयामेव आव चेइजा ॥ से भिक्खू वा० से जं. अस्संजए भिक्खुपढियाए
शय्यैष०२ उदगप्पसूयाणि कदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि बा बीयाणि वा हरियाणि वा ठाणाओ ठाणं उद्देशः १ साहरइ बहिया वा निण्णक्खू त० अपु० नो ठाणं वा चेइज्जा, अह पुण. पुरिसंतरकडं चेइजा ॥ से मिक्खू वा से जं. असंज० मि० पीढं वा कलर्ग वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ बहिया वा निष्णक्खू सहप्पगारे उ. अपु० नो ठाणं वा चेइजा, अह पुण० पुरिसं० चेइना । (सू०६५)
स भिक्षुर्य पुनरेवभूतं प्रतिश्रयं जानीयात् , तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वार | हाविदध्यात्, तत्रैवभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदयात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र
सूत्रद्वयेऽप्युत्तरगुणा अभिहिता, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृतापिन कल्पते, ते चामी मूलगुणदोषाः-"पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधु-| प्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्य पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप-| तिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्कामयति बहिवों 'निण्णक्खु'त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषा-IN||३६१॥
ष्ठिवंशो द्वे धारणे चतस्रो मूलवेल्यः.
REC4
*
wwwandltimaryam
~727~#