SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६३...], नियुक्ति: [२९९] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत [६३] दीप अनुक्रम [३९७]] श्रीआचा-ICसुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । क्षेत्र'मिति तु क्षेत्र तु क्षत्र- श्रुतस्कं०२ रावृत्तिः शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नृतुबद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो- चूलिका (शी०) दाहरणार्थमाह ४ शय्यैष०२ उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायब्वं दवसिजाए ॥ ३०॥ उद्देशः १ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानी विषमप्रदेशे पलिं निवेश्य | चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रतिपन्नः, तया च बल्गुमत्योक्तं यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पलिविनाशाय भविष्यत्यतो निर्बाव्यते, ततस्ताभ्यां तद्वचनान्निाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गी नैमित्तिको, सा तयोर्भस्या गौतम पूर्वनैमित्तिकं निर्वाटितवती, अतस्तनद्वेषाप्रतिज्ञामादाय सर्षपान वपन्निर्गतः, सर्पपाश्च वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गीतमेनापि वल्गुमत्या उदरं पादयित्वा द्र सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ।। भावशय्याप्रतिपादनार्थमाह दविहा य भावसिज्जा कायगए छब्बिहे य भावंमि । भावे जो जत्थ जया सुहदुहगन्भाइसिज्जासु ॥३०१॥ ॥३५९ ॥ द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया पदावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे wwwandltimaryam ~723~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy