SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: - प्रत SAX - सूत्राक - [४३] -% दीप अनुक्रम [३७७]] उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा १० अंबाडगपाणगं वा ११ कविठ्ठपाण० १२ माउलिंगपा० १३ मुदियापा० १४ दालिमपा० १५ खजूरपा० १६ नालियेरपा० १७ फरीरपा० १८ कोलपा० १९ आमलपा० २० चिंचापा० २२ अन्नयरं वा सहप्पगारं पाणगजातं सअष्टियं सकणुयं सवीयगं असंजए भिक्खुपडियाए छरषेण वा दूसेण वा बालगेण वा आविलियाण परिवीलियाण परिसावियाण आहङ दलइजा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिजा ॥ (सू०४३) । । स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात् , तद्यथा-'अंबगपाणगं वेत्यादि सुगम, नवरं 'मुद्दिया' द्राक्षा कोलानि-पदराणि, एतेषु च पानकेषु द्राक्षाबदराम्बिलिकादिकतिचिसानकानि तरक्षणमेव संमयें कियन्ते अपराणि त्वाम्बाम्बाडकादिपानकानि द्विवादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि || सास्थिक' सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन-वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थि-12 बीजयोश्चामलकादी प्रतीतो विशेषः, तदेवंभूतं पानकजातम् 'असंयतः' गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामये पुनर्वशत्वनिष्पादितच्छच्चकेन वा, तथा दुस-वस्त्रं तेन वा, तथा 'वालगेण ति गवादिवालधिवालनिष्पन्नचालनकेन सुध-I पारिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीक्य, तथा परिस्राव्य निगाल्याहृत्य || KARAKAR wwwandltimaryam | प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", अष्टम-उद्देशक: आरब्ध: ~698~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy