________________
आगम
(०१)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम [३७५ ]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३४६ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [४१], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रुतस्कं० २ चूलिका १
जानीयात्, तद्यथा - ' तिलोदक' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम् ४, एवं तुवैर्यवैर्वा ५-६, तथा 'आचाम्डम्' अवश्यानं ७, 'सौवीरम्' आरनाएं ८ 'शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक ! इति वा भगिनि । इति वेत्यामन्त्र्यैवं १ पिण्डैष०१ ब्रूयाद्यथा दास्यसि मे किञ्चित्यानकजातं?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन् ! श्रमण ! त्वमेवेदं * उद्देशः ७ पानकजातं स्वकीयेन पतद्रहेण टोप्परिकया कटाहकेन वोत्सिश्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति ॥ किञ्च -
से भिक्खू वा० से जं पुण पाणगं जाणिजा - अणंतरहियाए पुढवीए जब संताणए उद्धट्टु २ निक्खित्ते सिया, असंजए भिक्खुपडियाए उण वा ससिणिद्वेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोत्ता आह दइया, तहपगारं पाणगजायं अफासुगं० एयं खलु सामग्गियं० ॥ ( सू० ४२ ) ॥ पिण्डैषणायां सप्तमः २-१-१-७ ।
स भिक्षुर्यदि पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुद्धृत्योद्धृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात्, यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उद कार्द्रेण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृहीयात्, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ प्रथमस्य सप्तमः समाप्तः ॥ २-१-१-७॥
2013
Jain Estication tytumanl
For Pantry Use O
~697~#
॥ ३४६ ॥