SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [३८], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [३८] दीप यदि पुनरेवंभूतमशनादि जानीयात् , तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठित' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय सापृथिवीकायसवनादिभयाल्लाभे सत्यमासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकायप्रति ष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञयाऽग्निकायमुल्मुकादिना 'ओसकिय'त्ति प्रज्वाल्य (निषिच्य), तथा 'ओहरियत्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात् , तत्र भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति ॥ से मिक्खू वा २ से ज० असणं वा ४ अशुसिणं अस्संजए भि० सुप्पेण वा बिहुयणेण वा तालियंटेण वा पत्तेण वा साहाए चा साहाभंगेण था पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्योण वा हत्येण वा मुहेण वा फुमिज वा बीइज वा, से पुब्बामेव आलोइज्जा--आउसोत्ति वा भइणित्ति वा! मा एतं तुभं असणं वा अथुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो मुप्पेण वा जाब वीइत्ता आइटु दलइजा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि०॥ (सू० ३९)॥ स भिक्षुहपतिकुलं प्रविष्टः सन् यदिपुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थ सूर्पण वा वीजनेन वा तालबृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थः, तथा शाखया शाखाभनेन पल्लवेनेत्यर्थः, तथा बhण Clवा वर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् 'फुमेजा चेति | अनुक्रम [३७२] wwwandltimaryam ~694~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy