SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [३७] दीप अनुक्रम [३७१] श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३४४ ॥ “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [७], मूलं [३७], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'अवरजिअ 'त्ति अधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात् तच्च भिक्षुस्तथाप्रकारमधोमालाहृतमिति कृत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ अधुना पृथिवीकायमधिकृत्याह से भिक्खू वा० से जं० असणं वा ४ मट्टियाउलित्तं तप्पगारं असणं वा ४ लाभे सं०, केवली०, अस्संजए भि० म ट्टिभोलित्तं असणं वा० उभिदमाणं पुढविकार्य समारंभिजा तह तेजवाउवणस्सइतसकार्य समारंभिज्जा, पुणरवि उडिंपमाणे पच्छाकम्मं करिजा, अह भिक्खूणं पुब्बो० जं वहप्पगारं मट्टिओलित्तं असणं वा लाभे० । से भिक्खू० से जं० असणं वा ४ पुढविकापट्ठियं तप्यगारं असणं वा अफासुयं से भिक्खू० जं० असणं वा ४ आउकायपइद्वियं चैव, एवं काला केवली०, अरसंज० भि० अगणि उत्सकिय निस्सकिय ओहरिय आहद्दु दलइज्जा अह मिक्वूर्ण ० जाब नो पडि० ॥ ( सू० ३८ ) ॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा- पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'| मित्यवलिप्तं केनचित्परिज्ञाय पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात् किमिति ?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति- 'असंयतः ' गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम् - अशनादिभाजनं तच्चोद्भिन्दन् पृथिवीकायं समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं | पुनरपि शेषरक्षार्थं तद्भाजनमवलिम्पन् पञ्चात्कर्म कुर्यात्, अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एप हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुगृहपतिकुलं प्रविष्टः सन् Jan Estication matinal For Pantry Use Only ~693~# श्रुतस्कं०२ चूलिका १ पिण्डेष०१ उद्देशः ७ ॥ २४४ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy