SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ३६ ] दीप अनुक्रम [३७०] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३६], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्री भाचा यात् । अत्रैव दोषमाह- केवली ब्रूयात् 'आदानं' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्राराङ्गवृत्तिः ट्रे म्युपरिव्यवस्थितमाहारम् 'उत्सिश्चन्' आक्षिपन् 'निः सिञ्चन्' दत्तोद्वरितं प्रक्षिपन, तथा 'आमर्जयन' सकृद्धस्तादिना (शी०) शोधयन् तथा प्रकर्षेण मार्जयन शोधयन् तथाऽवतारयन् तथा 'अपवर्त्तयन' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यादिति । 'अथ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एप हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसंबद्धमशनाद्यग्निनिक्षिप्तमप्रासुकमनेपणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात्, एतत्खलु भिक्षोः 'सामग्र्यं' समग्रो ४ भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ॥ २-१-१-६ ॥ ॥ ३४३ ॥ पोदेशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके संयमविराधनाऽभिहिता, इह तु | संयमात्मदातृविराधना तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति - Jain Estication Intemational सेभिक्खू वा २ से जं० असणं वा ४ संधंसि वा यंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उपनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उवूहलं वा आहहु उस्सविय दुरुहिना, से तत्थ दुरूहमाणे पयलिन वा पवडिज वा, से तत्थ पयलमाणे वा २ इत्थं वा पायं वा बाहुं वा ऊरुं वा उदरं वा सीसं For Pantry at Use Only प्रथम चूलिकायाः प्रथम अध्ययनं “ पिण्डैषणा”, सप्तम उद्देशक: आरब्धः ~691~# श्रुतस्कं० २ चूलिका १ पिण्डेष०१ उद्देशः ७ ॥ ३४३ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy