SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [३४] दीप अनुक्रम [३६८ ] आ सू. ५८ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३४], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Jan Estication Intimatinal तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उफणिंसु' त्ति साध्वर्थ वाताय दत्तवन्तो ददति दास्यन्ति वा तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति ॥ किच से भिक्खू वा २ जाब समाणे से जं० बिलं वा लोणं उब्भियं वा लोणं अस्संगए जाब संताणाए भिदिसु ३ रुचिसु वा ३ लिंवा लोणं उभयं वा टोणं अफासुर्य० नो पड़िगाहिज्जा ।। ( सू० ३५ ) भिक्षुर्यदि पुनरेवं विजानीयात्, तद्यथा- बिलमिति खनिविशेषोत्पन्नं लवणम् अस्य चोपलक्षणार्थत्वात्सैन्धवसौवर्चलादिकमपि द्रष्टव्यं तथोद्भिज्जमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वाक्षारोद कसेकाद्यवति रुमकादिकं तदपि ग्राह्यं तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः- कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थं 'रुचिंसुव'त्ति पिष्टवन्तः पिंपन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो ( प्रति) गृह्णीयात् ॥ अपि च से भिक्खू वा० से जं० असणं वा ४ अगणिनिक्खित्तं तप्पारं असणं वा ४ अफामुयं नो०, केवली वूया आयाणमेयं, अस्संजए भिक्खुपडियाए उचिमाणे वा निसिचमाणे वा आमखमाणे या पमजमाणे वा ओयारेमाणे वा उब्वसमाणे वा अगणि हिंसा, अह भिक्खूर्ण पुव्वोवइट्टा एस पइन्ना एस हेऊ एस कारणे एसुबएसे जं तहप्पगारं असणं वा ४ अगणिनिक्वित्तं अफामुयं नो० पढि० एयं० सामग्गियं ॥ ( सू० ३६ ) || पिण्डैषणायां षष्ठ उद्देशकः २-१-१-६ ॥ स भिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षितं तथाप्रकारं ज्वालासंच लाभे सति न प्रतिगृह्णी For Pantry O ~690 ~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy