________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [६], मूलं [३३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचारावृत्तिः (शी)
प्रत
श्रुतस्क०२ चूलिका १ पिण्डैप०१ उद्देशः६
सुत्राक
॥३४१॥
[३३]]
दीप अनुक्रम [३६७]]
*CRACX
दानं ?, वात्तैव भद्रिका भवतो न पुनरनुष्ठानम् , अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिदं देहि देहीति, विपरीतं भविष्यति ॥ १॥ अन्यच्च
अह तत्व कपि भुंजमाण पेहाए गाहावई बा० जाव कम्मकरि वा से पुब्बामेव आलोइजा-उसोत्ति वा भइणित्ति वा दाहिसि मे इत्तो अन्नवर भोवणजार्य, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दवि वा भायणं वा सीओषगवियदेण बा उसिणोदगवियडेण वा उच्छोलिज वा पहोइज्ज वा, से पुवामेव आलोइजा-आउसोति वा भइणित्ति वा! मा एवं तुम हत्य वा०४ सीओदगवियडेण वा २ उच्छोलेहि वा २, अभिकंखसि मे दार एवमेव दलयाहि, से सेवं वयंतस्स परो इत्यं वा ४ सीमो० उसि० उपलोलित्ता पहोइत्ता आह९ दलइजा, तहप्पगारेणं पुरेकम्मकएणं हत्येण वा ४ असणं वा ४ अफासुर्य जाव नो पडिगाहिजा । अह पुण एवं जाणिजा नो पुरेकम्मकपणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्येण वा ४ असणं वा ४ अफासुर्य जाव नो पडिगाहिजा । अह पुणेवं जाणिज्जा--नो उदउल्लेण ससिणिद्वेण सेसं तं चेव एवं-ससरक्खे उद्उल्ले, ससिणिद्धे मट्टिया उसे। हरियाले हिंगुलुए, मणोसिला अंजणे लोणे ॥ १॥ गेल्य वन्निय सेडिय मोरट्ठिय पिट्ठ कुकुस उकुसंसट्टेण । अह पुणेवं जाणिना नो असंसढे संसढे सहप्पगारेण संसडेण हत्थेण
वा ४ असणं वा ४ फासुर्य जाय पडिगाहिजा ॥ (सू०३३) अध भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कश्चन गृहपत्यादिकं भुआन प्रेक्ष्य स भिक्षः पूर्वमेवालोचयेद-यथाऽयं गृहपतिस्तद्भार्या वा यावत्कर्मकरी वा मुते, पोलोच्य च सनामग्राहं याचेत, तद्यथा-'आउसेत्ति वे'त्ति, अमुक इति
|
~687~#